Declension table of ?svādiman

Deva

MasculineSingularDualPlural
Nominativesvādimā svādimānau svādimānaḥ
Vocativesvādiman svādimānau svādimānaḥ
Accusativesvādimānam svādimānau svādimnaḥ
Instrumentalsvādimnā svādimabhyām svādimabhiḥ
Dativesvādimne svādimabhyām svādimabhyaḥ
Ablativesvādimnaḥ svādimabhyām svādimabhyaḥ
Genitivesvādimnaḥ svādimnoḥ svādimnām
Locativesvādimni svādimani svādimnoḥ svādimasu

Compound svādima -

Adverb -svādimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria