Declension table of svādi

Deva

MasculineSingularDualPlural
Nominativesvādiḥ svādī svādayaḥ
Vocativesvāde svādī svādayaḥ
Accusativesvādim svādī svādīn
Instrumentalsvādinā svādibhyām svādibhiḥ
Dativesvādaye svādibhyām svādibhyaḥ
Ablativesvādeḥ svādibhyām svādibhyaḥ
Genitivesvādeḥ svādyoḥ svādīnām
Locativesvādau svādyoḥ svādiṣu

Compound svādi -

Adverb -svādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria