Declension table of svādiṣṭha

Deva

NeuterSingularDualPlural
Nominativesvādiṣṭham svādiṣṭhe svādiṣṭhāni
Vocativesvādiṣṭha svādiṣṭhe svādiṣṭhāni
Accusativesvādiṣṭham svādiṣṭhe svādiṣṭhāni
Instrumentalsvādiṣṭhena svādiṣṭhābhyām svādiṣṭhaiḥ
Dativesvādiṣṭhāya svādiṣṭhābhyām svādiṣṭhebhyaḥ
Ablativesvādiṣṭhāt svādiṣṭhābhyām svādiṣṭhebhyaḥ
Genitivesvādiṣṭhasya svādiṣṭhayoḥ svādiṣṭhānām
Locativesvādiṣṭhe svādiṣṭhayoḥ svādiṣṭheṣu

Compound svādiṣṭha -

Adverb -svādiṣṭham -svādiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria