Declension table of svādiṣṭha

Deva

MasculineSingularDualPlural
Nominativesvādiṣṭhaḥ svādiṣṭhau svādiṣṭhāḥ
Vocativesvādiṣṭha svādiṣṭhau svādiṣṭhāḥ
Accusativesvādiṣṭham svādiṣṭhau svādiṣṭhān
Instrumentalsvādiṣṭhena svādiṣṭhābhyām svādiṣṭhaiḥ svādiṣṭhebhiḥ
Dativesvādiṣṭhāya svādiṣṭhābhyām svādiṣṭhebhyaḥ
Ablativesvādiṣṭhāt svādiṣṭhābhyām svādiṣṭhebhyaḥ
Genitivesvādiṣṭhasya svādiṣṭhayoḥ svādiṣṭhānām
Locativesvādiṣṭhe svādiṣṭhayoḥ svādiṣṭheṣu

Compound svādiṣṭha -

Adverb -svādiṣṭham -svādiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria