सुबन्तावली ?स्वाध्यायार्थिन्

Roma

पुमान्एकद्विबहु
प्रथमास्वाध्यायार्थी स्वाध्यायार्थिनौ स्वाध्यायार्थिनः
सम्बोधनम्स्वाध्यायार्थिन् स्वाध्यायार्थिनौ स्वाध्यायार्थिनः
द्वितीयास्वाध्यायार्थिनम् स्वाध्यायार्थिनौ स्वाध्यायार्थिनः
तृतीयास्वाध्यायार्थिना स्वाध्यायार्थिभ्याम् स्वाध्यायार्थिभिः
चतुर्थीस्वाध्यायार्थिने स्वाध्यायार्थिभ्याम् स्वाध्यायार्थिभ्यः
पञ्चमीस्वाध्यायार्थिनः स्वाध्यायार्थिभ्याम् स्वाध्यायार्थिभ्यः
षष्ठीस्वाध्यायार्थिनः स्वाध्यायार्थिनोः स्वाध्यायार्थिनाम्
सप्तमीस्वाध्यायार्थिनि स्वाध्यायार्थिनोः स्वाध्यायार्थिषु

समास स्वाध्यायार्थि

अव्यय ॰स्वाध्यायार्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria