Declension table of ?svādhyāyā

Deva

FeminineSingularDualPlural
Nominativesvādhyāyā svādhyāye svādhyāyāḥ
Vocativesvādhyāye svādhyāye svādhyāyāḥ
Accusativesvādhyāyām svādhyāye svādhyāyāḥ
Instrumentalsvādhyāyayā svādhyāyābhyām svādhyāyābhiḥ
Dativesvādhyāyāyai svādhyāyābhyām svādhyāyābhyaḥ
Ablativesvādhyāyāyāḥ svādhyāyābhyām svādhyāyābhyaḥ
Genitivesvādhyāyāyāḥ svādhyāyayoḥ svādhyāyānām
Locativesvādhyāyāyām svādhyāyayoḥ svādhyāyāsu

Adverb -svādhyāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria