Declension table of svādhyāya

Deva

MasculineSingularDualPlural
Nominativesvādhyāyaḥ svādhyāyau svādhyāyāḥ
Vocativesvādhyāya svādhyāyau svādhyāyāḥ
Accusativesvādhyāyam svādhyāyau svādhyāyān
Instrumentalsvādhyāyena svādhyāyābhyām svādhyāyaiḥ svādhyāyebhiḥ
Dativesvādhyāyāya svādhyāyābhyām svādhyāyebhyaḥ
Ablativesvādhyāyāt svādhyāyābhyām svādhyāyebhyaḥ
Genitivesvādhyāyasya svādhyāyayoḥ svādhyāyānām
Locativesvādhyāye svādhyāyayoḥ svādhyāyeṣu

Compound svādhyāya -

Adverb -svādhyāyam -svādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria