Declension table of ?svādhvarikā

Deva

FeminineSingularDualPlural
Nominativesvādhvarikā svādhvarike svādhvarikāḥ
Vocativesvādhvarike svādhvarike svādhvarikāḥ
Accusativesvādhvarikām svādhvarike svādhvarikāḥ
Instrumentalsvādhvarikayā svādhvarikābhyām svādhvarikābhiḥ
Dativesvādhvarikāyai svādhvarikābhyām svādhvarikābhyaḥ
Ablativesvādhvarikāyāḥ svādhvarikābhyām svādhvarikābhyaḥ
Genitivesvādhvarikāyāḥ svādhvarikayoḥ svādhvarikāṇām
Locativesvādhvarikāyām svādhvarikayoḥ svādhvarikāsu

Adverb -svādhvarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria