Declension table of ?svādhipatya

Deva

NeuterSingularDualPlural
Nominativesvādhipatyam svādhipatye svādhipatyāni
Vocativesvādhipatya svādhipatye svādhipatyāni
Accusativesvādhipatyam svādhipatye svādhipatyāni
Instrumentalsvādhipatyena svādhipatyābhyām svādhipatyaiḥ
Dativesvādhipatyāya svādhipatyābhyām svādhipatyebhyaḥ
Ablativesvādhipatyāt svādhipatyābhyām svādhipatyebhyaḥ
Genitivesvādhipatyasya svādhipatyayoḥ svādhipatyānām
Locativesvādhipatye svādhipatyayoḥ svādhipatyeṣu

Compound svādhipatya -

Adverb -svādhipatyam -svādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria