Declension table of svādhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesvādhiṣṭhānam svādhiṣṭhāne svādhiṣṭhānāni
Vocativesvādhiṣṭhāna svādhiṣṭhāne svādhiṣṭhānāni
Accusativesvādhiṣṭhānam svādhiṣṭhāne svādhiṣṭhānāni
Instrumentalsvādhiṣṭhānena svādhiṣṭhānābhyām svādhiṣṭhānaiḥ
Dativesvādhiṣṭhānāya svādhiṣṭhānābhyām svādhiṣṭhānebhyaḥ
Ablativesvādhiṣṭhānāt svādhiṣṭhānābhyām svādhiṣṭhānebhyaḥ
Genitivesvādhiṣṭhānasya svādhiṣṭhānayoḥ svādhiṣṭhānānām
Locativesvādhiṣṭhāne svādhiṣṭhānayoḥ svādhiṣṭhāneṣu

Compound svādhiṣṭhāna -

Adverb -svādhiṣṭhānam -svādhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria