Declension table of ?svādayitavyā

Deva

FeminineSingularDualPlural
Nominativesvādayitavyā svādayitavye svādayitavyāḥ
Vocativesvādayitavye svādayitavye svādayitavyāḥ
Accusativesvādayitavyām svādayitavye svādayitavyāḥ
Instrumentalsvādayitavyayā svādayitavyābhyām svādayitavyābhiḥ
Dativesvādayitavyāyai svādayitavyābhyām svādayitavyābhyaḥ
Ablativesvādayitavyāyāḥ svādayitavyābhyām svādayitavyābhyaḥ
Genitivesvādayitavyāyāḥ svādayitavyayoḥ svādayitavyānām
Locativesvādayitavyāyām svādayitavyayoḥ svādayitavyāsu

Adverb -svādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria