सुबन्तावली ?स्वादयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्वादयितव्यः स्वादयितव्यौ स्वादयितव्याः
सम्बोधनम्स्वादयितव्य स्वादयितव्यौ स्वादयितव्याः
द्वितीयास्वादयितव्यम् स्वादयितव्यौ स्वादयितव्यान्
तृतीयास्वादयितव्येन स्वादयितव्याभ्याम् स्वादयितव्यैः स्वादयितव्येभिः
चतुर्थीस्वादयितव्याय स्वादयितव्याभ्याम् स्वादयितव्येभ्यः
पञ्चमीस्वादयितव्यात् स्वादयितव्याभ्याम् स्वादयितव्येभ्यः
षष्ठीस्वादयितव्यस्य स्वादयितव्ययोः स्वादयितव्यानाम्
सप्तमीस्वादयितव्ये स्वादयितव्ययोः स्वादयितव्येषु

समास स्वादयितव्य

अव्यय ॰स्वादयितव्यम् ॰स्वादयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria