Declension table of ?svādayiṣyat

Deva

NeuterSingularDualPlural
Nominativesvādayiṣyat svādayiṣyantī svādayiṣyatī svādayiṣyanti
Vocativesvādayiṣyat svādayiṣyantī svādayiṣyatī svādayiṣyanti
Accusativesvādayiṣyat svādayiṣyantī svādayiṣyatī svādayiṣyanti
Instrumentalsvādayiṣyatā svādayiṣyadbhyām svādayiṣyadbhiḥ
Dativesvādayiṣyate svādayiṣyadbhyām svādayiṣyadbhyaḥ
Ablativesvādayiṣyataḥ svādayiṣyadbhyām svādayiṣyadbhyaḥ
Genitivesvādayiṣyataḥ svādayiṣyatoḥ svādayiṣyatām
Locativesvādayiṣyati svādayiṣyatoḥ svādayiṣyatsu

Adverb -svādayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria