Declension table of ?svādayiṣyat

Deva

MasculineSingularDualPlural
Nominativesvādayiṣyan svādayiṣyantau svādayiṣyantaḥ
Vocativesvādayiṣyan svādayiṣyantau svādayiṣyantaḥ
Accusativesvādayiṣyantam svādayiṣyantau svādayiṣyataḥ
Instrumentalsvādayiṣyatā svādayiṣyadbhyām svādayiṣyadbhiḥ
Dativesvādayiṣyate svādayiṣyadbhyām svādayiṣyadbhyaḥ
Ablativesvādayiṣyataḥ svādayiṣyadbhyām svādayiṣyadbhyaḥ
Genitivesvādayiṣyataḥ svādayiṣyatoḥ svādayiṣyatām
Locativesvādayiṣyati svādayiṣyatoḥ svādayiṣyatsu

Compound svādayiṣyat -

Adverb -svādayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria