Declension table of ?svādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvādayiṣyamāṇā svādayiṣyamāṇe svādayiṣyamāṇāḥ
Vocativesvādayiṣyamāṇe svādayiṣyamāṇe svādayiṣyamāṇāḥ
Accusativesvādayiṣyamāṇām svādayiṣyamāṇe svādayiṣyamāṇāḥ
Instrumentalsvādayiṣyamāṇayā svādayiṣyamāṇābhyām svādayiṣyamāṇābhiḥ
Dativesvādayiṣyamāṇāyai svādayiṣyamāṇābhyām svādayiṣyamāṇābhyaḥ
Ablativesvādayiṣyamāṇāyāḥ svādayiṣyamāṇābhyām svādayiṣyamāṇābhyaḥ
Genitivesvādayiṣyamāṇāyāḥ svādayiṣyamāṇayoḥ svādayiṣyamāṇānām
Locativesvādayiṣyamāṇāyām svādayiṣyamāṇayoḥ svādayiṣyamāṇāsu

Adverb -svādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria