सुबन्तावली ?स्वादयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्वादयिष्यमाणः स्वादयिष्यमाणौ स्वादयिष्यमाणाः
सम्बोधनम्स्वादयिष्यमाण स्वादयिष्यमाणौ स्वादयिष्यमाणाः
द्वितीयास्वादयिष्यमाणम् स्वादयिष्यमाणौ स्वादयिष्यमाणान्
तृतीयास्वादयिष्यमाणेन स्वादयिष्यमाणाभ्याम् स्वादयिष्यमाणैः स्वादयिष्यमाणेभिः
चतुर्थीस्वादयिष्यमाणाय स्वादयिष्यमाणाभ्याम् स्वादयिष्यमाणेभ्यः
पञ्चमीस्वादयिष्यमाणात् स्वादयिष्यमाणाभ्याम् स्वादयिष्यमाणेभ्यः
षष्ठीस्वादयिष्यमाणस्य स्वादयिष्यमाणयोः स्वादयिष्यमाणानाम्
सप्तमीस्वादयिष्यमाणे स्वादयिष्यमाणयोः स्वादयिष्यमाणेषु

समास स्वादयिष्यमाण

अव्यय ॰स्वादयिष्यमाणम् ॰स्वादयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria