Declension table of ?svādayantī

Deva

FeminineSingularDualPlural
Nominativesvādayantī svādayantyau svādayantyaḥ
Vocativesvādayanti svādayantyau svādayantyaḥ
Accusativesvādayantīm svādayantyau svādayantīḥ
Instrumentalsvādayantyā svādayantībhyām svādayantībhiḥ
Dativesvādayantyai svādayantībhyām svādayantībhyaḥ
Ablativesvādayantyāḥ svādayantībhyām svādayantībhyaḥ
Genitivesvādayantyāḥ svādayantyoḥ svādayantīnām
Locativesvādayantyām svādayantyoḥ svādayantīṣu

Compound svādayanti - svādayantī -

Adverb -svādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria