Declension table of ?svādayamānā

Deva

FeminineSingularDualPlural
Nominativesvādayamānā svādayamāne svādayamānāḥ
Vocativesvādayamāne svādayamāne svādayamānāḥ
Accusativesvādayamānām svādayamāne svādayamānāḥ
Instrumentalsvādayamānayā svādayamānābhyām svādayamānābhiḥ
Dativesvādayamānāyai svādayamānābhyām svādayamānābhyaḥ
Ablativesvādayamānāyāḥ svādayamānābhyām svādayamānābhyaḥ
Genitivesvādayamānāyāḥ svādayamānayoḥ svādayamānānām
Locativesvādayamānāyām svādayamānayoḥ svādayamānāsu

Adverb -svādayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria