Declension table of ?svādanīya

Deva

NeuterSingularDualPlural
Nominativesvādanīyam svādanīye svādanīyāni
Vocativesvādanīya svādanīye svādanīyāni
Accusativesvādanīyam svādanīye svādanīyāni
Instrumentalsvādanīyena svādanīyābhyām svādanīyaiḥ
Dativesvādanīyāya svādanīyābhyām svādanīyebhyaḥ
Ablativesvādanīyāt svādanīyābhyām svādanīyebhyaḥ
Genitivesvādanīyasya svādanīyayoḥ svādanīyānām
Locativesvādanīye svādanīyayoḥ svādanīyeṣu

Compound svādanīya -

Adverb -svādanīyam -svādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria