Declension table of svādana

Deva

NeuterSingularDualPlural
Nominativesvādanam svādane svādanāni
Vocativesvādana svādane svādanāni
Accusativesvādanam svādane svādanāni
Instrumentalsvādanena svādanābhyām svādanaiḥ
Dativesvādanāya svādanābhyām svādanebhyaḥ
Ablativesvādanāt svādanābhyām svādanebhyaḥ
Genitivesvādanasya svādanayoḥ svādanānām
Locativesvādane svādanayoḥ svādaneṣu

Compound svādana -

Adverb -svādanam -svādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria