Declension table of svāda

Deva

MasculineSingularDualPlural
Nominativesvādaḥ svādau svādāḥ
Vocativesvāda svādau svādāḥ
Accusativesvādam svādau svādān
Instrumentalsvādena svādābhyām svādaiḥ svādebhiḥ
Dativesvādāya svādābhyām svādebhyaḥ
Ablativesvādāt svādābhyām svādebhyaḥ
Genitivesvādasya svādayoḥ svādānām
Locativesvāde svādayoḥ svādeṣu

Compound svāda -

Adverb -svādam -svādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria