Declension table of ?svābhāvikī

Deva

FeminineSingularDualPlural
Nominativesvābhāvikī svābhāvikyau svābhāvikyaḥ
Vocativesvābhāviki svābhāvikyau svābhāvikyaḥ
Accusativesvābhāvikīm svābhāvikyau svābhāvikīḥ
Instrumentalsvābhāvikyā svābhāvikībhyām svābhāvikībhiḥ
Dativesvābhāvikyai svābhāvikībhyām svābhāvikībhyaḥ
Ablativesvābhāvikyāḥ svābhāvikībhyām svābhāvikībhyaḥ
Genitivesvābhāvikyāḥ svābhāvikyoḥ svābhāvikīnām
Locativesvābhāvikyām svābhāvikyoḥ svābhāvikīṣu

Compound svābhāviki - svābhāvikī -

Adverb -svābhāviki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria