Declension table of svābhāvika

Deva

NeuterSingularDualPlural
Nominativesvābhāvikam svābhāvike svābhāvikāni
Vocativesvābhāvika svābhāvike svābhāvikāni
Accusativesvābhāvikam svābhāvike svābhāvikāni
Instrumentalsvābhāvikena svābhāvikābhyām svābhāvikaiḥ
Dativesvābhāvikāya svābhāvikābhyām svābhāvikebhyaḥ
Ablativesvābhāvikāt svābhāvikābhyām svābhāvikebhyaḥ
Genitivesvābhāvikasya svābhāvikayoḥ svābhāvikānām
Locativesvābhāvike svābhāvikayoḥ svābhāvikeṣu

Compound svābhāvika -

Adverb -svābhāvikam -svābhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria