Declension table of svābhāvika

Deva

MasculineSingularDualPlural
Nominativesvābhāvikaḥ svābhāvikau svābhāvikāḥ
Vocativesvābhāvika svābhāvikau svābhāvikāḥ
Accusativesvābhāvikam svābhāvikau svābhāvikān
Instrumentalsvābhāvikena svābhāvikābhyām svābhāvikaiḥ svābhāvikebhiḥ
Dativesvābhāvikāya svābhāvikābhyām svābhāvikebhyaḥ
Ablativesvābhāvikāt svābhāvikābhyām svābhāvikebhyaḥ
Genitivesvābhāvikasya svābhāvikayoḥ svābhāvikānām
Locativesvābhāvike svābhāvikayoḥ svābhāvikeṣu

Compound svābhāvika -

Adverb -svābhāvikam -svābhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria