Declension table of ?svāṅkṛta

Deva

MasculineSingularDualPlural
Nominativesvāṅkṛtaḥ svāṅkṛtau svāṅkṛtāḥ
Vocativesvāṅkṛta svāṅkṛtau svāṅkṛtāḥ
Accusativesvāṅkṛtam svāṅkṛtau svāṅkṛtān
Instrumentalsvāṅkṛtena svāṅkṛtābhyām svāṅkṛtaiḥ svāṅkṛtebhiḥ
Dativesvāṅkṛtāya svāṅkṛtābhyām svāṅkṛtebhyaḥ
Ablativesvāṅkṛtāt svāṅkṛtābhyām svāṅkṛtebhyaḥ
Genitivesvāṅkṛtasya svāṅkṛtayoḥ svāṅkṛtānām
Locativesvāṅkṛte svāṅkṛtayoḥ svāṅkṛteṣu

Compound svāṅkṛta -

Adverb -svāṅkṛtam -svāṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria