Declension table of svāḍhyaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativesvāḍhyaṅkaraṇam svāḍhyaṅkaraṇe svāḍhyaṅkaraṇāni
Vocativesvāḍhyaṅkaraṇa svāḍhyaṅkaraṇe svāḍhyaṅkaraṇāni
Accusativesvāḍhyaṅkaraṇam svāḍhyaṅkaraṇe svāḍhyaṅkaraṇāni
Instrumentalsvāḍhyaṅkaraṇena svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇaiḥ
Dativesvāḍhyaṅkaraṇāya svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇebhyaḥ
Ablativesvāḍhyaṅkaraṇāt svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇebhyaḥ
Genitivesvāḍhyaṅkaraṇasya svāḍhyaṅkaraṇayoḥ svāḍhyaṅkaraṇānām
Locativesvāḍhyaṅkaraṇe svāḍhyaṅkaraṇayoḥ svāḍhyaṅkaraṇeṣu

Compound svāḍhyaṅkaraṇa -

Adverb -svāḍhyaṅkaraṇam -svāḍhyaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria