Declension table of svāḍhyaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativesvāḍhyaṅkaraṇaḥ svāḍhyaṅkaraṇau svāḍhyaṅkaraṇāḥ
Vocativesvāḍhyaṅkaraṇa svāḍhyaṅkaraṇau svāḍhyaṅkaraṇāḥ
Accusativesvāḍhyaṅkaraṇam svāḍhyaṅkaraṇau svāḍhyaṅkaraṇān
Instrumentalsvāḍhyaṅkaraṇena svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇaiḥ svāḍhyaṅkaraṇebhiḥ
Dativesvāḍhyaṅkaraṇāya svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇebhyaḥ
Ablativesvāḍhyaṅkaraṇāt svāḍhyaṅkaraṇābhyām svāḍhyaṅkaraṇebhyaḥ
Genitivesvāḍhyaṅkaraṇasya svāḍhyaṅkaraṇayoḥ svāḍhyaṅkaraṇānām
Locativesvāḍhyaṅkaraṇe svāḍhyaṅkaraṇayoḥ svāḍhyaṅkaraṇeṣu

Compound svāḍhyaṅkaraṇa -

Adverb -svāḍhyaṅkaraṇam -svāḍhyaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria