Declension table of ?svañjyamānā

Deva

FeminineSingularDualPlural
Nominativesvañjyamānā svañjyamāne svañjyamānāḥ
Vocativesvañjyamāne svañjyamāne svañjyamānāḥ
Accusativesvañjyamānām svañjyamāne svañjyamānāḥ
Instrumentalsvañjyamānayā svañjyamānābhyām svañjyamānābhiḥ
Dativesvañjyamānāyai svañjyamānābhyām svañjyamānābhyaḥ
Ablativesvañjyamānāyāḥ svañjyamānābhyām svañjyamānābhyaḥ
Genitivesvañjyamānāyāḥ svañjyamānayoḥ svañjyamānānām
Locativesvañjyamānāyām svañjyamānayoḥ svañjyamānāsu

Adverb -svañjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria