Declension table of ?svañjyamāna

Deva

NeuterSingularDualPlural
Nominativesvañjyamānam svañjyamāne svañjyamānāni
Vocativesvañjyamāna svañjyamāne svañjyamānāni
Accusativesvañjyamānam svañjyamāne svañjyamānāni
Instrumentalsvañjyamānena svañjyamānābhyām svañjyamānaiḥ
Dativesvañjyamānāya svañjyamānābhyām svañjyamānebhyaḥ
Ablativesvañjyamānāt svañjyamānābhyām svañjyamānebhyaḥ
Genitivesvañjyamānasya svañjyamānayoḥ svañjyamānānām
Locativesvañjyamāne svañjyamānayoḥ svañjyamāneṣu

Compound svañjyamāna -

Adverb -svañjyamānam -svañjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria