सुबन्तावली ?स्वञ्ज्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्वञ्ज्यमानः स्वञ्ज्यमानौ स्वञ्ज्यमानाः
सम्बोधनम्स्वञ्ज्यमान स्वञ्ज्यमानौ स्वञ्ज्यमानाः
द्वितीयास्वञ्ज्यमानम् स्वञ्ज्यमानौ स्वञ्ज्यमानान्
तृतीयास्वञ्ज्यमानेन स्वञ्ज्यमानाभ्याम् स्वञ्ज्यमानैः स्वञ्ज्यमानेभिः
चतुर्थीस्वञ्ज्यमानाय स्वञ्ज्यमानाभ्याम् स्वञ्ज्यमानेभ्यः
पञ्चमीस्वञ्ज्यमानात् स्वञ्ज्यमानाभ्याम् स्वञ्ज्यमानेभ्यः
षष्ठीस्वञ्ज्यमानस्य स्वञ्ज्यमानयोः स्वञ्ज्यमानानाम्
सप्तमीस्वञ्ज्यमाने स्वञ्ज्यमानयोः स्वञ्ज्यमानेषु

समास स्वञ्ज्यमान

अव्यय ॰स्वञ्ज्यमानम् ॰स्वञ्ज्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria