Declension table of ?svañjyamāna

Deva

MasculineSingularDualPlural
Nominativesvañjyamānaḥ svañjyamānau svañjyamānāḥ
Vocativesvañjyamāna svañjyamānau svañjyamānāḥ
Accusativesvañjyamānam svañjyamānau svañjyamānān
Instrumentalsvañjyamānena svañjyamānābhyām svañjyamānaiḥ svañjyamānebhiḥ
Dativesvañjyamānāya svañjyamānābhyām svañjyamānebhyaḥ
Ablativesvañjyamānāt svañjyamānābhyām svañjyamānebhyaḥ
Genitivesvañjyamānasya svañjyamānayoḥ svañjyamānānām
Locativesvañjyamāne svañjyamānayoḥ svañjyamāneṣu

Compound svañjyamāna -

Adverb -svañjyamānam -svañjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria