Declension table of ?svañjita

Deva

NeuterSingularDualPlural
Nominativesvañjitam svañjite svañjitāni
Vocativesvañjita svañjite svañjitāni
Accusativesvañjitam svañjite svañjitāni
Instrumentalsvañjitena svañjitābhyām svañjitaiḥ
Dativesvañjitāya svañjitābhyām svañjitebhyaḥ
Ablativesvañjitāt svañjitābhyām svañjitebhyaḥ
Genitivesvañjitasya svañjitayoḥ svañjitānām
Locativesvañjite svañjitayoḥ svañjiteṣu

Compound svañjita -

Adverb -svañjitam -svañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria