Declension table of ?svañjita

Deva

MasculineSingularDualPlural
Nominativesvañjitaḥ svañjitau svañjitāḥ
Vocativesvañjita svañjitau svañjitāḥ
Accusativesvañjitam svañjitau svañjitān
Instrumentalsvañjitena svañjitābhyām svañjitaiḥ svañjitebhiḥ
Dativesvañjitāya svañjitābhyām svañjitebhyaḥ
Ablativesvañjitāt svañjitābhyām svañjitebhyaḥ
Genitivesvañjitasya svañjitayoḥ svañjitānām
Locativesvañjite svañjitayoḥ svañjiteṣu

Compound svañjita -

Adverb -svañjitam -svañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria