सुबन्तावली ?स्वञ्जयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्वञ्जयिष्यन् स्वञ्जयिष्यन्तौ स्वञ्जयिष्यन्तः
सम्बोधनम्स्वञ्जयिष्यन् स्वञ्जयिष्यन्तौ स्वञ्जयिष्यन्तः
द्वितीयास्वञ्जयिष्यन्तम् स्वञ्जयिष्यन्तौ स्वञ्जयिष्यतः
तृतीयास्वञ्जयिष्यता स्वञ्जयिष्यद्भ्याम् स्वञ्जयिष्यद्भिः
चतुर्थीस्वञ्जयिष्यते स्वञ्जयिष्यद्भ्याम् स्वञ्जयिष्यद्भ्यः
पञ्चमीस्वञ्जयिष्यतः स्वञ्जयिष्यद्भ्याम् स्वञ्जयिष्यद्भ्यः
षष्ठीस्वञ्जयिष्यतः स्वञ्जयिष्यतोः स्वञ्जयिष्यताम्
सप्तमीस्वञ्जयिष्यति स्वञ्जयिष्यतोः स्वञ्जयिष्यत्सु

समास स्वञ्जयिष्यत्

अव्यय ॰स्वञ्जयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria