Declension table of ?svañjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvañjayiṣyamāṇā svañjayiṣyamāṇe svañjayiṣyamāṇāḥ
Vocativesvañjayiṣyamāṇe svañjayiṣyamāṇe svañjayiṣyamāṇāḥ
Accusativesvañjayiṣyamāṇām svañjayiṣyamāṇe svañjayiṣyamāṇāḥ
Instrumentalsvañjayiṣyamāṇayā svañjayiṣyamāṇābhyām svañjayiṣyamāṇābhiḥ
Dativesvañjayiṣyamāṇāyai svañjayiṣyamāṇābhyām svañjayiṣyamāṇābhyaḥ
Ablativesvañjayiṣyamāṇāyāḥ svañjayiṣyamāṇābhyām svañjayiṣyamāṇābhyaḥ
Genitivesvañjayiṣyamāṇāyāḥ svañjayiṣyamāṇayoḥ svañjayiṣyamāṇānām
Locativesvañjayiṣyamāṇāyām svañjayiṣyamāṇayoḥ svañjayiṣyamāṇāsu

Adverb -svañjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria