सुबन्तावली ?स्वञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्वञ्जयिष्यमाणः स्वञ्जयिष्यमाणौ स्वञ्जयिष्यमाणाः
सम्बोधनम्स्वञ्जयिष्यमाण स्वञ्जयिष्यमाणौ स्वञ्जयिष्यमाणाः
द्वितीयास्वञ्जयिष्यमाणम् स्वञ्जयिष्यमाणौ स्वञ्जयिष्यमाणान्
तृतीयास्वञ्जयिष्यमाणेन स्वञ्जयिष्यमाणाभ्याम् स्वञ्जयिष्यमाणैः स्वञ्जयिष्यमाणेभिः
चतुर्थीस्वञ्जयिष्यमाणाय स्वञ्जयिष्यमाणाभ्याम् स्वञ्जयिष्यमाणेभ्यः
पञ्चमीस्वञ्जयिष्यमाणात् स्वञ्जयिष्यमाणाभ्याम् स्वञ्जयिष्यमाणेभ्यः
षष्ठीस्वञ्जयिष्यमाणस्य स्वञ्जयिष्यमाणयोः स्वञ्जयिष्यमाणानाम्
सप्तमीस्वञ्जयिष्यमाणे स्वञ्जयिष्यमाणयोः स्वञ्जयिष्यमाणेषु

समास स्वञ्जयिष्यमाण

अव्यय ॰स्वञ्जयिष्यमाणम् ॰स्वञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria