Declension table of ?svañjayat

Deva

NeuterSingularDualPlural
Nominativesvañjayat svañjayantī svañjayatī svañjayanti
Vocativesvañjayat svañjayantī svañjayatī svañjayanti
Accusativesvañjayat svañjayantī svañjayatī svañjayanti
Instrumentalsvañjayatā svañjayadbhyām svañjayadbhiḥ
Dativesvañjayate svañjayadbhyām svañjayadbhyaḥ
Ablativesvañjayataḥ svañjayadbhyām svañjayadbhyaḥ
Genitivesvañjayataḥ svañjayatoḥ svañjayatām
Locativesvañjayati svañjayatoḥ svañjayatsu

Adverb -svañjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria