Declension table of ?svañjayat

Deva

MasculineSingularDualPlural
Nominativesvañjayan svañjayantau svañjayantaḥ
Vocativesvañjayan svañjayantau svañjayantaḥ
Accusativesvañjayantam svañjayantau svañjayataḥ
Instrumentalsvañjayatā svañjayadbhyām svañjayadbhiḥ
Dativesvañjayate svañjayadbhyām svañjayadbhyaḥ
Ablativesvañjayataḥ svañjayadbhyām svañjayadbhyaḥ
Genitivesvañjayataḥ svañjayatoḥ svañjayatām
Locativesvañjayati svañjayatoḥ svañjayatsu

Compound svañjayat -

Adverb -svañjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria