Declension table of ?svañjanīya

Deva

NeuterSingularDualPlural
Nominativesvañjanīyam svañjanīye svañjanīyāni
Vocativesvañjanīya svañjanīye svañjanīyāni
Accusativesvañjanīyam svañjanīye svañjanīyāni
Instrumentalsvañjanīyena svañjanīyābhyām svañjanīyaiḥ
Dativesvañjanīyāya svañjanīyābhyām svañjanīyebhyaḥ
Ablativesvañjanīyāt svañjanīyābhyām svañjanīyebhyaḥ
Genitivesvañjanīyasya svañjanīyayoḥ svañjanīyānām
Locativesvañjanīye svañjanīyayoḥ svañjanīyeṣu

Compound svañjanīya -

Adverb -svañjanīyam -svañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria