Declension table of ?suśukvan

Deva

NeuterSingularDualPlural
Nominativesuśukva suśukvnī suśukvanī suśukvāni
Vocativesuśukvan suśukva suśukvnī suśukvanī suśukvāni
Accusativesuśukva suśukvnī suśukvanī suśukvāni
Instrumentalsuśukvanā suśukvabhyām suśukvabhiḥ
Dativesuśukvane suśukvabhyām suśukvabhyaḥ
Ablativesuśukvanaḥ suśukvabhyām suśukvabhyaḥ
Genitivesuśukvanaḥ suśukvanoḥ suśukvanām
Locativesuśukvani suśukvanoḥ suśukvasu

Compound suśukva -

Adverb -suśukva -suśukvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria