Declension table of suśrutavyākhyā

Deva

FeminineSingularDualPlural
Nominativesuśrutavyākhyā suśrutavyākhye suśrutavyākhyāḥ
Vocativesuśrutavyākhye suśrutavyākhye suśrutavyākhyāḥ
Accusativesuśrutavyākhyām suśrutavyākhye suśrutavyākhyāḥ
Instrumentalsuśrutavyākhyayā suśrutavyākhyābhyām suśrutavyākhyābhiḥ
Dativesuśrutavyākhyāyai suśrutavyākhyābhyām suśrutavyākhyābhyaḥ
Ablativesuśrutavyākhyāyāḥ suśrutavyākhyābhyām suśrutavyākhyābhyaḥ
Genitivesuśrutavyākhyāyāḥ suśrutavyākhyayoḥ suśrutavyākhyānām
Locativesuśrutavyākhyāyām suśrutavyākhyayoḥ suśrutavyākhyāsu

Adverb -suśrutavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria