Declension table of suśrutasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesuśrutasaṃhitā suśrutasaṃhite suśrutasaṃhitāḥ
Vocativesuśrutasaṃhite suśrutasaṃhite suśrutasaṃhitāḥ
Accusativesuśrutasaṃhitām suśrutasaṃhite suśrutasaṃhitāḥ
Instrumentalsuśrutasaṃhitayā suśrutasaṃhitābhyām suśrutasaṃhitābhiḥ
Dativesuśrutasaṃhitāyai suśrutasaṃhitābhyām suśrutasaṃhitābhyaḥ
Ablativesuśrutasaṃhitāyāḥ suśrutasaṃhitābhyām suśrutasaṃhitābhyaḥ
Genitivesuśrutasaṃhitāyāḥ suśrutasaṃhitayoḥ suśrutasaṃhitānām
Locativesuśrutasaṃhitāyām suśrutasaṃhitayoḥ suśrutasaṃhitāsu

Adverb -suśrutasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria