Declension table of ?suśrotu_ā

Deva

FeminineSingularDualPlural
Nominativesuśrotu_ā suśrotu_e suśrotu_āḥ
Vocativesuśrotu_e suśrotu_e suśrotu_āḥ
Accusativesuśrotu_ām suśrotu_e suśrotu_āḥ
Instrumentalsuśrotu_ayā suśrotu_ābhyām suśrotu_ābhiḥ
Dativesuśrotu_āyai suśrotu_ābhyām suśrotu_ābhyaḥ
Ablativesuśrotu_āyāḥ suśrotu_ābhyām suśrotu_ābhyaḥ
Genitivesuśrotu_āyāḥ suśrotu_ayoḥ suśrotu_ānām
Locativesuśrotu_āyām suśrotu_ayoḥ suśrotu_āsu

Adverb -suśrotu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria