Declension table of suśroṇī

Deva

FeminineSingularDualPlural
Nominativesuśroṇī suśroṇyau suśroṇyaḥ
Vocativesuśroṇi suśroṇyau suśroṇyaḥ
Accusativesuśroṇīm suśroṇyau suśroṇīḥ
Instrumentalsuśroṇyā suśroṇībhyām suśroṇībhiḥ
Dativesuśroṇyai suśroṇībhyām suśroṇībhyaḥ
Ablativesuśroṇyāḥ suśroṇībhyām suśroṇībhyaḥ
Genitivesuśroṇyāḥ suśroṇyoḥ suśroṇīnām
Locativesuśroṇyām suśroṇyoḥ suśroṇīṣu

Compound suśroṇi - suśroṇī -

Adverb -suśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria