Declension table of ?suśravomantra

Deva

MasculineSingularDualPlural
Nominativesuśravomantraḥ suśravomantrau suśravomantrāḥ
Vocativesuśravomantra suśravomantrau suśravomantrāḥ
Accusativesuśravomantram suśravomantrau suśravomantrān
Instrumentalsuśravomantreṇa suśravomantrābhyām suśravomantraiḥ suśravomantrebhiḥ
Dativesuśravomantrāya suśravomantrābhyām suśravomantrebhyaḥ
Ablativesuśravomantrāt suśravomantrābhyām suśravomantrebhyaḥ
Genitivesuśravomantrasya suśravomantrayoḥ suśravomantrāṇām
Locativesuśravomantre suśravomantrayoḥ suśravomantreṣu

Compound suśravomantra -

Adverb -suśravomantram -suśravomantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria