Declension table of ?suśrava

Deva

NeuterSingularDualPlural
Nominativesuśravam suśrave suśravāṇi
Vocativesuśrava suśrave suśravāṇi
Accusativesuśravam suśrave suśravāṇi
Instrumentalsuśraveṇa suśravābhyām suśravaiḥ
Dativesuśravāya suśravābhyām suśravebhyaḥ
Ablativesuśravāt suśravābhyām suśravebhyaḥ
Genitivesuśravasya suśravayoḥ suśravāṇām
Locativesuśrave suśravayoḥ suśraveṣu

Compound suśrava -

Adverb -suśravam -suśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria