Declension table of ?suśrāntā

Deva

FeminineSingularDualPlural
Nominativesuśrāntā suśrānte suśrāntāḥ
Vocativesuśrānte suśrānte suśrāntāḥ
Accusativesuśrāntām suśrānte suśrāntāḥ
Instrumentalsuśrāntayā suśrāntābhyām suśrāntābhiḥ
Dativesuśrāntāyai suśrāntābhyām suśrāntābhyaḥ
Ablativesuśrāntāyāḥ suśrāntābhyām suśrāntābhyaḥ
Genitivesuśrāntāyāḥ suśrāntayoḥ suśrāntānām
Locativesuśrāntāyām suśrāntayoḥ suśrāntāsu

Adverb -suśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria