Declension table of ?suśrānta

Deva

MasculineSingularDualPlural
Nominativesuśrāntaḥ suśrāntau suśrāntāḥ
Vocativesuśrānta suśrāntau suśrāntāḥ
Accusativesuśrāntam suśrāntau suśrāntān
Instrumentalsuśrāntena suśrāntābhyām suśrāntaiḥ suśrāntebhiḥ
Dativesuśrāntāya suśrāntābhyām suśrāntebhyaḥ
Ablativesuśrāntāt suśrāntābhyām suśrāntebhyaḥ
Genitivesuśrāntasya suśrāntayoḥ suśrāntānām
Locativesuśrānte suśrāntayoḥ suśrānteṣu

Compound suśrānta -

Adverb -suśrāntam -suśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria