Declension table of ?suśodhita

Deva

NeuterSingularDualPlural
Nominativesuśodhitam suśodhite suśodhitāni
Vocativesuśodhita suśodhite suśodhitāni
Accusativesuśodhitam suśodhite suśodhitāni
Instrumentalsuśodhitena suśodhitābhyām suśodhitaiḥ
Dativesuśodhitāya suśodhitābhyām suśodhitebhyaḥ
Ablativesuśodhitāt suśodhitābhyām suśodhitebhyaḥ
Genitivesuśodhitasya suśodhitayoḥ suśodhitānām
Locativesuśodhite suśodhitayoḥ suśodhiteṣu

Compound suśodhita -

Adverb -suśodhitam -suśodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria