Declension table of ?suśobhitā

Deva

FeminineSingularDualPlural
Nominativesuśobhitā suśobhite suśobhitāḥ
Vocativesuśobhite suśobhite suśobhitāḥ
Accusativesuśobhitām suśobhite suśobhitāḥ
Instrumentalsuśobhitayā suśobhitābhyām suśobhitābhiḥ
Dativesuśobhitāyai suśobhitābhyām suśobhitābhyaḥ
Ablativesuśobhitāyāḥ suśobhitābhyām suśobhitābhyaḥ
Genitivesuśobhitāyāḥ suśobhitayoḥ suśobhitānām
Locativesuśobhitāyām suśobhitayoḥ suśobhitāsu

Adverb -suśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria